Declension table of ?alpadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativealpadṛṣṭiḥ alpadṛṣṭī alpadṛṣṭayaḥ
Vocativealpadṛṣṭe alpadṛṣṭī alpadṛṣṭayaḥ
Accusativealpadṛṣṭim alpadṛṣṭī alpadṛṣṭīn
Instrumentalalpadṛṣṭinā alpadṛṣṭibhyām alpadṛṣṭibhiḥ
Dativealpadṛṣṭaye alpadṛṣṭibhyām alpadṛṣṭibhyaḥ
Ablativealpadṛṣṭeḥ alpadṛṣṭibhyām alpadṛṣṭibhyaḥ
Genitivealpadṛṣṭeḥ alpadṛṣṭyoḥ alpadṛṣṭīnām
Locativealpadṛṣṭau alpadṛṣṭyoḥ alpadṛṣṭiṣu

Compound alpadṛṣṭi -

Adverb -alpadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria