Declension table of ?alpaceṣṭitā

Deva

FeminineSingularDualPlural
Nominativealpaceṣṭitā alpaceṣṭite alpaceṣṭitāḥ
Vocativealpaceṣṭite alpaceṣṭite alpaceṣṭitāḥ
Accusativealpaceṣṭitām alpaceṣṭite alpaceṣṭitāḥ
Instrumentalalpaceṣṭitayā alpaceṣṭitābhyām alpaceṣṭitābhiḥ
Dativealpaceṣṭitāyai alpaceṣṭitābhyām alpaceṣṭitābhyaḥ
Ablativealpaceṣṭitāyāḥ alpaceṣṭitābhyām alpaceṣṭitābhyaḥ
Genitivealpaceṣṭitāyāḥ alpaceṣṭitayoḥ alpaceṣṭitānām
Locativealpaceṣṭitāyām alpaceṣṭitayoḥ alpaceṣṭitāsu

Adverb -alpaceṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria