Declension table of ?alpaceṣṭita

Deva

NeuterSingularDualPlural
Nominativealpaceṣṭitam alpaceṣṭite alpaceṣṭitāni
Vocativealpaceṣṭita alpaceṣṭite alpaceṣṭitāni
Accusativealpaceṣṭitam alpaceṣṭite alpaceṣṭitāni
Instrumentalalpaceṣṭitena alpaceṣṭitābhyām alpaceṣṭitaiḥ
Dativealpaceṣṭitāya alpaceṣṭitābhyām alpaceṣṭitebhyaḥ
Ablativealpaceṣṭitāt alpaceṣṭitābhyām alpaceṣṭitebhyaḥ
Genitivealpaceṣṭitasya alpaceṣṭitayoḥ alpaceṣṭitānām
Locativealpaceṣṭite alpaceṣṭitayoḥ alpaceṣṭiteṣu

Compound alpaceṣṭita -

Adverb -alpaceṣṭitam -alpaceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria