Declension table of ?alpaceṣṭita

Deva

MasculineSingularDualPlural
Nominativealpaceṣṭitaḥ alpaceṣṭitau alpaceṣṭitāḥ
Vocativealpaceṣṭita alpaceṣṭitau alpaceṣṭitāḥ
Accusativealpaceṣṭitam alpaceṣṭitau alpaceṣṭitān
Instrumentalalpaceṣṭitena alpaceṣṭitābhyām alpaceṣṭitaiḥ alpaceṣṭitebhiḥ
Dativealpaceṣṭitāya alpaceṣṭitābhyām alpaceṣṭitebhyaḥ
Ablativealpaceṣṭitāt alpaceṣṭitābhyām alpaceṣṭitebhyaḥ
Genitivealpaceṣṭitasya alpaceṣṭitayoḥ alpaceṣṭitānām
Locativealpaceṣṭite alpaceṣṭitayoḥ alpaceṣṭiteṣu

Compound alpaceṣṭita -

Adverb -alpaceṣṭitam -alpaceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria