Declension table of ?alpabhujāntara

Deva

MasculineSingularDualPlural
Nominativealpabhujāntaraḥ alpabhujāntarau alpabhujāntarāḥ
Vocativealpabhujāntara alpabhujāntarau alpabhujāntarāḥ
Accusativealpabhujāntaram alpabhujāntarau alpabhujāntarān
Instrumentalalpabhujāntareṇa alpabhujāntarābhyām alpabhujāntaraiḥ alpabhujāntarebhiḥ
Dativealpabhujāntarāya alpabhujāntarābhyām alpabhujāntarebhyaḥ
Ablativealpabhujāntarāt alpabhujāntarābhyām alpabhujāntarebhyaḥ
Genitivealpabhujāntarasya alpabhujāntarayoḥ alpabhujāntarāṇām
Locativealpabhujāntare alpabhujāntarayoḥ alpabhujāntareṣu

Compound alpabhujāntara -

Adverb -alpabhujāntaram -alpabhujāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria