Declension table of ?alpabhāgya

Deva

NeuterSingularDualPlural
Nominativealpabhāgyam alpabhāgye alpabhāgyāni
Vocativealpabhāgya alpabhāgye alpabhāgyāni
Accusativealpabhāgyam alpabhāgye alpabhāgyāni
Instrumentalalpabhāgyena alpabhāgyābhyām alpabhāgyaiḥ
Dativealpabhāgyāya alpabhāgyābhyām alpabhāgyebhyaḥ
Ablativealpabhāgyāt alpabhāgyābhyām alpabhāgyebhyaḥ
Genitivealpabhāgyasya alpabhāgyayoḥ alpabhāgyānām
Locativealpabhāgye alpabhāgyayoḥ alpabhāgyeṣu

Compound alpabhāgya -

Adverb -alpabhāgyam -alpabhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria