Declension table of ?alpabhāgya

Deva

MasculineSingularDualPlural
Nominativealpabhāgyaḥ alpabhāgyau alpabhāgyāḥ
Vocativealpabhāgya alpabhāgyau alpabhāgyāḥ
Accusativealpabhāgyam alpabhāgyau alpabhāgyān
Instrumentalalpabhāgyena alpabhāgyābhyām alpabhāgyaiḥ alpabhāgyebhiḥ
Dativealpabhāgyāya alpabhāgyābhyām alpabhāgyebhyaḥ
Ablativealpabhāgyāt alpabhāgyābhyām alpabhāgyebhyaḥ
Genitivealpabhāgyasya alpabhāgyayoḥ alpabhāgyānām
Locativealpabhāgye alpabhāgyayoḥ alpabhāgyeṣu

Compound alpabhāgya -

Adverb -alpabhāgyam -alpabhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria