Declension table of ?alpabhāṣin

Deva

NeuterSingularDualPlural
Nominativealpabhāṣi alpabhāṣiṇī alpabhāṣīṇi
Vocativealpabhāṣin alpabhāṣi alpabhāṣiṇī alpabhāṣīṇi
Accusativealpabhāṣi alpabhāṣiṇī alpabhāṣīṇi
Instrumentalalpabhāṣiṇā alpabhāṣibhyām alpabhāṣibhiḥ
Dativealpabhāṣiṇe alpabhāṣibhyām alpabhāṣibhyaḥ
Ablativealpabhāṣiṇaḥ alpabhāṣibhyām alpabhāṣibhyaḥ
Genitivealpabhāṣiṇaḥ alpabhāṣiṇoḥ alpabhāṣiṇām
Locativealpabhāṣiṇi alpabhāṣiṇoḥ alpabhāṣiṣu

Compound alpabhāṣi -

Adverb -alpabhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria