Declension table of ?alpabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativealpabhāṣiṇī alpabhāṣiṇyau alpabhāṣiṇyaḥ
Vocativealpabhāṣiṇi alpabhāṣiṇyau alpabhāṣiṇyaḥ
Accusativealpabhāṣiṇīm alpabhāṣiṇyau alpabhāṣiṇīḥ
Instrumentalalpabhāṣiṇyā alpabhāṣiṇībhyām alpabhāṣiṇībhiḥ
Dativealpabhāṣiṇyai alpabhāṣiṇībhyām alpabhāṣiṇībhyaḥ
Ablativealpabhāṣiṇyāḥ alpabhāṣiṇībhyām alpabhāṣiṇībhyaḥ
Genitivealpabhāṣiṇyāḥ alpabhāṣiṇyoḥ alpabhāṣiṇīnām
Locativealpabhāṣiṇyām alpabhāṣiṇyoḥ alpabhāṣiṇīṣu

Compound alpabhāṣiṇi - alpabhāṣiṇī -

Adverb -alpabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria