Declension table of ?alpabalaprāṇa

Deva

MasculineSingularDualPlural
Nominativealpabalaprāṇaḥ alpabalaprāṇau alpabalaprāṇāḥ
Vocativealpabalaprāṇa alpabalaprāṇau alpabalaprāṇāḥ
Accusativealpabalaprāṇam alpabalaprāṇau alpabalaprāṇān
Instrumentalalpabalaprāṇena alpabalaprāṇābhyām alpabalaprāṇaiḥ alpabalaprāṇebhiḥ
Dativealpabalaprāṇāya alpabalaprāṇābhyām alpabalaprāṇebhyaḥ
Ablativealpabalaprāṇāt alpabalaprāṇābhyām alpabalaprāṇebhyaḥ
Genitivealpabalaprāṇasya alpabalaprāṇayoḥ alpabalaprāṇānām
Locativealpabalaprāṇe alpabalaprāṇayoḥ alpabalaprāṇeṣu

Compound alpabalaprāṇa -

Adverb -alpabalaprāṇam -alpabalaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria