Declension table of ?alpabādha

Deva

MasculineSingularDualPlural
Nominativealpabādhaḥ alpabādhau alpabādhāḥ
Vocativealpabādha alpabādhau alpabādhāḥ
Accusativealpabādham alpabādhau alpabādhān
Instrumentalalpabādhena alpabādhābhyām alpabādhaiḥ alpabādhebhiḥ
Dativealpabādhāya alpabādhābhyām alpabādhebhyaḥ
Ablativealpabādhāt alpabādhābhyām alpabādhebhyaḥ
Genitivealpabādhasya alpabādhayoḥ alpabādhānām
Locativealpabādhe alpabādhayoḥ alpabādheṣu

Compound alpabādha -

Adverb -alpabādham -alpabādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria