Declension table of ?alpāvaśiṣṭatva

Deva

NeuterSingularDualPlural
Nominativealpāvaśiṣṭatvam alpāvaśiṣṭatve alpāvaśiṣṭatvāni
Vocativealpāvaśiṣṭatva alpāvaśiṣṭatve alpāvaśiṣṭatvāni
Accusativealpāvaśiṣṭatvam alpāvaśiṣṭatve alpāvaśiṣṭatvāni
Instrumentalalpāvaśiṣṭatvena alpāvaśiṣṭatvābhyām alpāvaśiṣṭatvaiḥ
Dativealpāvaśiṣṭatvāya alpāvaśiṣṭatvābhyām alpāvaśiṣṭatvebhyaḥ
Ablativealpāvaśiṣṭatvāt alpāvaśiṣṭatvābhyām alpāvaśiṣṭatvebhyaḥ
Genitivealpāvaśiṣṭatvasya alpāvaśiṣṭatvayoḥ alpāvaśiṣṭatvānām
Locativealpāvaśiṣṭatve alpāvaśiṣṭatvayoḥ alpāvaśiṣṭatveṣu

Compound alpāvaśiṣṭatva -

Adverb -alpāvaśiṣṭatvam -alpāvaśiṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria