Declension table of ?alpāvaśiṣṭā

Deva

FeminineSingularDualPlural
Nominativealpāvaśiṣṭā alpāvaśiṣṭe alpāvaśiṣṭāḥ
Vocativealpāvaśiṣṭe alpāvaśiṣṭe alpāvaśiṣṭāḥ
Accusativealpāvaśiṣṭām alpāvaśiṣṭe alpāvaśiṣṭāḥ
Instrumentalalpāvaśiṣṭayā alpāvaśiṣṭābhyām alpāvaśiṣṭābhiḥ
Dativealpāvaśiṣṭāyai alpāvaśiṣṭābhyām alpāvaśiṣṭābhyaḥ
Ablativealpāvaśiṣṭāyāḥ alpāvaśiṣṭābhyām alpāvaśiṣṭābhyaḥ
Genitivealpāvaśiṣṭāyāḥ alpāvaśiṣṭayoḥ alpāvaśiṣṭānām
Locativealpāvaśiṣṭāyām alpāvaśiṣṭayoḥ alpāvaśiṣṭāsu

Adverb -alpāvaśiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria