Declension table of ?alpāvaśiṣṭa

Deva

NeuterSingularDualPlural
Nominativealpāvaśiṣṭam alpāvaśiṣṭe alpāvaśiṣṭāni
Vocativealpāvaśiṣṭa alpāvaśiṣṭe alpāvaśiṣṭāni
Accusativealpāvaśiṣṭam alpāvaśiṣṭe alpāvaśiṣṭāni
Instrumentalalpāvaśiṣṭena alpāvaśiṣṭābhyām alpāvaśiṣṭaiḥ
Dativealpāvaśiṣṭāya alpāvaśiṣṭābhyām alpāvaśiṣṭebhyaḥ
Ablativealpāvaśiṣṭāt alpāvaśiṣṭābhyām alpāvaśiṣṭebhyaḥ
Genitivealpāvaśiṣṭasya alpāvaśiṣṭayoḥ alpāvaśiṣṭānām
Locativealpāvaśiṣṭe alpāvaśiṣṭayoḥ alpāvaśiṣṭeṣu

Compound alpāvaśiṣṭa -

Adverb -alpāvaśiṣṭam -alpāvaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria