Declension table of ?alpāvaśiṣṭa

Deva

MasculineSingularDualPlural
Nominativealpāvaśiṣṭaḥ alpāvaśiṣṭau alpāvaśiṣṭāḥ
Vocativealpāvaśiṣṭa alpāvaśiṣṭau alpāvaśiṣṭāḥ
Accusativealpāvaśiṣṭam alpāvaśiṣṭau alpāvaśiṣṭān
Instrumentalalpāvaśiṣṭena alpāvaśiṣṭābhyām alpāvaśiṣṭaiḥ alpāvaśiṣṭebhiḥ
Dativealpāvaśiṣṭāya alpāvaśiṣṭābhyām alpāvaśiṣṭebhyaḥ
Ablativealpāvaśiṣṭāt alpāvaśiṣṭābhyām alpāvaśiṣṭebhyaḥ
Genitivealpāvaśiṣṭasya alpāvaśiṣṭayoḥ alpāvaśiṣṭānām
Locativealpāvaśiṣṭe alpāvaśiṣṭayoḥ alpāvaśiṣṭeṣu

Compound alpāvaśiṣṭa -

Adverb -alpāvaśiṣṭam -alpāvaśiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria