Declension table of ?alpāvaśeṣā

Deva

FeminineSingularDualPlural
Nominativealpāvaśeṣā alpāvaśeṣe alpāvaśeṣāḥ
Vocativealpāvaśeṣe alpāvaśeṣe alpāvaśeṣāḥ
Accusativealpāvaśeṣām alpāvaśeṣe alpāvaśeṣāḥ
Instrumentalalpāvaśeṣayā alpāvaśeṣābhyām alpāvaśeṣābhiḥ
Dativealpāvaśeṣāyai alpāvaśeṣābhyām alpāvaśeṣābhyaḥ
Ablativealpāvaśeṣāyāḥ alpāvaśeṣābhyām alpāvaśeṣābhyaḥ
Genitivealpāvaśeṣāyāḥ alpāvaśeṣayoḥ alpāvaśeṣāṇām
Locativealpāvaśeṣāyām alpāvaśeṣayoḥ alpāvaśeṣāsu

Adverb -alpāvaśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria