Declension table of ?alpāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativealpāvaśeṣaḥ alpāvaśeṣau alpāvaśeṣāḥ
Vocativealpāvaśeṣa alpāvaśeṣau alpāvaśeṣāḥ
Accusativealpāvaśeṣam alpāvaśeṣau alpāvaśeṣān
Instrumentalalpāvaśeṣeṇa alpāvaśeṣābhyām alpāvaśeṣaiḥ alpāvaśeṣebhiḥ
Dativealpāvaśeṣāya alpāvaśeṣābhyām alpāvaśeṣebhyaḥ
Ablativealpāvaśeṣāt alpāvaśeṣābhyām alpāvaśeṣebhyaḥ
Genitivealpāvaśeṣasya alpāvaśeṣayoḥ alpāvaśeṣāṇām
Locativealpāvaśeṣe alpāvaśeṣayoḥ alpāvaśeṣeṣu

Compound alpāvaśeṣa -

Adverb -alpāvaśeṣam -alpāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria