Declension table of ?alpātaṅka

Deva

NeuterSingularDualPlural
Nominativealpātaṅkam alpātaṅke alpātaṅkāni
Vocativealpātaṅka alpātaṅke alpātaṅkāni
Accusativealpātaṅkam alpātaṅke alpātaṅkāni
Instrumentalalpātaṅkena alpātaṅkābhyām alpātaṅkaiḥ
Dativealpātaṅkāya alpātaṅkābhyām alpātaṅkebhyaḥ
Ablativealpātaṅkāt alpātaṅkābhyām alpātaṅkebhyaḥ
Genitivealpātaṅkasya alpātaṅkayoḥ alpātaṅkānām
Locativealpātaṅke alpātaṅkayoḥ alpātaṅkeṣu

Compound alpātaṅka -

Adverb -alpātaṅkam -alpātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria