Declension table of ?alpātaṅka

Deva

MasculineSingularDualPlural
Nominativealpātaṅkaḥ alpātaṅkau alpātaṅkāḥ
Vocativealpātaṅka alpātaṅkau alpātaṅkāḥ
Accusativealpātaṅkam alpātaṅkau alpātaṅkān
Instrumentalalpātaṅkena alpātaṅkābhyām alpātaṅkaiḥ alpātaṅkebhiḥ
Dativealpātaṅkāya alpātaṅkābhyām alpātaṅkebhyaḥ
Ablativealpātaṅkāt alpātaṅkābhyām alpātaṅkebhyaḥ
Genitivealpātaṅkasya alpātaṅkayoḥ alpātaṅkānām
Locativealpātaṅke alpātaṅkayoḥ alpātaṅkeṣu

Compound alpātaṅka -

Adverb -alpātaṅkam -alpātaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria