Declension table of ?alpārambhā

Deva

FeminineSingularDualPlural
Nominativealpārambhā alpārambhe alpārambhāḥ
Vocativealpārambhe alpārambhe alpārambhāḥ
Accusativealpārambhām alpārambhe alpārambhāḥ
Instrumentalalpārambhayā alpārambhābhyām alpārambhābhiḥ
Dativealpārambhāyai alpārambhābhyām alpārambhābhyaḥ
Ablativealpārambhāyāḥ alpārambhābhyām alpārambhābhyaḥ
Genitivealpārambhāyāḥ alpārambhayoḥ alpārambhāṇām
Locativealpārambhāyām alpārambhayoḥ alpārambhāsu

Adverb -alpārambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria