Declension table of ?alpārambha

Deva

MasculineSingularDualPlural
Nominativealpārambhaḥ alpārambhau alpārambhāḥ
Vocativealpārambha alpārambhau alpārambhāḥ
Accusativealpārambham alpārambhau alpārambhān
Instrumentalalpārambheṇa alpārambhābhyām alpārambhaiḥ alpārambhebhiḥ
Dativealpārambhāya alpārambhābhyām alpārambhebhyaḥ
Ablativealpārambhāt alpārambhābhyām alpārambhebhyaḥ
Genitivealpārambhasya alpārambhayoḥ alpārambhāṇām
Locativealpārambhe alpārambhayoḥ alpārambheṣu

Compound alpārambha -

Adverb -alpārambham -alpārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria