Declension table of ?alpāhāriṇī

Deva

FeminineSingularDualPlural
Nominativealpāhāriṇī alpāhāriṇyau alpāhāriṇyaḥ
Vocativealpāhāriṇi alpāhāriṇyau alpāhāriṇyaḥ
Accusativealpāhāriṇīm alpāhāriṇyau alpāhāriṇīḥ
Instrumentalalpāhāriṇyā alpāhāriṇībhyām alpāhāriṇībhiḥ
Dativealpāhāriṇyai alpāhāriṇībhyām alpāhāriṇībhyaḥ
Ablativealpāhāriṇyāḥ alpāhāriṇībhyām alpāhāriṇībhyaḥ
Genitivealpāhāriṇyāḥ alpāhāriṇyoḥ alpāhāriṇīnām
Locativealpāhāriṇyām alpāhāriṇyoḥ alpāhāriṇīṣu

Compound alpāhāriṇi - alpāhāriṇī -

Adverb -alpāhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria