Declension table of ?alpāṅgatva

Deva

NeuterSingularDualPlural
Nominativealpāṅgatvam alpāṅgatve alpāṅgatvāni
Vocativealpāṅgatva alpāṅgatve alpāṅgatvāni
Accusativealpāṅgatvam alpāṅgatve alpāṅgatvāni
Instrumentalalpāṅgatvena alpāṅgatvābhyām alpāṅgatvaiḥ
Dativealpāṅgatvāya alpāṅgatvābhyām alpāṅgatvebhyaḥ
Ablativealpāṅgatvāt alpāṅgatvābhyām alpāṅgatvebhyaḥ
Genitivealpāṅgatvasya alpāṅgatvayoḥ alpāṅgatvānām
Locativealpāṅgatve alpāṅgatvayoḥ alpāṅgatveṣu

Compound alpāṅgatva -

Adverb -alpāṅgatvam -alpāṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria