Declension table of ?alpāṅga

Deva

NeuterSingularDualPlural
Nominativealpāṅgam alpāṅge alpāṅgāni
Vocativealpāṅga alpāṅge alpāṅgāni
Accusativealpāṅgam alpāṅge alpāṅgāni
Instrumentalalpāṅgena alpāṅgābhyām alpāṅgaiḥ
Dativealpāṅgāya alpāṅgābhyām alpāṅgebhyaḥ
Ablativealpāṅgāt alpāṅgābhyām alpāṅgebhyaḥ
Genitivealpāṅgasya alpāṅgayoḥ alpāṅgānām
Locativealpāṅge alpāṅgayoḥ alpāṅgeṣu

Compound alpāṅga -

Adverb -alpāṅgam -alpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria