Declension table of ?alpāṅga

Deva

MasculineSingularDualPlural
Nominativealpāṅgaḥ alpāṅgau alpāṅgāḥ
Vocativealpāṅga alpāṅgau alpāṅgāḥ
Accusativealpāṅgam alpāṅgau alpāṅgān
Instrumentalalpāṅgena alpāṅgābhyām alpāṅgaiḥ alpāṅgebhiḥ
Dativealpāṅgāya alpāṅgābhyām alpāṅgebhyaḥ
Ablativealpāṅgāt alpāṅgābhyām alpāṅgebhyaḥ
Genitivealpāṅgasya alpāṅgayoḥ alpāṅgānām
Locativealpāṅge alpāṅgayoḥ alpāṅgeṣu

Compound alpāṅga -

Adverb -alpāṅgam -alpāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria