Declension table of ?alpābādhā

Deva

FeminineSingularDualPlural
Nominativealpābādhā alpābādhe alpābādhāḥ
Vocativealpābādhe alpābādhe alpābādhāḥ
Accusativealpābādhām alpābādhe alpābādhāḥ
Instrumentalalpābādhayā alpābādhābhyām alpābādhābhiḥ
Dativealpābādhāyai alpābādhābhyām alpābādhābhyaḥ
Ablativealpābādhāyāḥ alpābādhābhyām alpābādhābhyaḥ
Genitivealpābādhāyāḥ alpābādhayoḥ alpābādhānām
Locativealpābādhāyām alpābādhayoḥ alpābādhāsu

Adverb -alpābādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria