Declension table of ?alpābādha

Deva

NeuterSingularDualPlural
Nominativealpābādham alpābādhe alpābādhāni
Vocativealpābādha alpābādhe alpābādhāni
Accusativealpābādham alpābādhe alpābādhāni
Instrumentalalpābādhena alpābādhābhyām alpābādhaiḥ
Dativealpābādhāya alpābādhābhyām alpābādhebhyaḥ
Ablativealpābādhāt alpābādhābhyām alpābādhebhyaḥ
Genitivealpābādhasya alpābādhayoḥ alpābādhānām
Locativealpābādhe alpābādhayoḥ alpābādheṣu

Compound alpābādha -

Adverb -alpābādham -alpābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria