Declension table of ?alpābādha

Deva

MasculineSingularDualPlural
Nominativealpābādhaḥ alpābādhau alpābādhāḥ
Vocativealpābādha alpābādhau alpābādhāḥ
Accusativealpābādham alpābādhau alpābādhān
Instrumentalalpābādhena alpābādhābhyām alpābādhaiḥ alpābādhebhiḥ
Dativealpābādhāya alpābādhābhyām alpābādhebhyaḥ
Ablativealpābādhāt alpābādhābhyām alpābādhebhyaḥ
Genitivealpābādhasya alpābādhayoḥ alpābādhānām
Locativealpābādhe alpābādhayoḥ alpābādheṣu

Compound alpābādha -

Adverb -alpābādham -alpābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria