Declension table of alpa

Deva

MasculineSingularDualPlural
Nominativealpaḥ alpau alpe alpāḥ
Vocativealpa alpau alpāḥ
Accusativealpam alpau alpān
Instrumentalalpena alpābhyām alpaiḥ alpebhiḥ
Dativealpāya alpābhyām alpebhyaḥ
Ablativealpāt alpābhyām alpebhyaḥ
Genitivealpasya alpayoḥ alpānām
Locativealpe alpayoḥ alpeṣu

Compound alpa -

Adverb -alpam -alpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria