Declension table of ?alopāṅga

Deva

MasculineSingularDualPlural
Nominativealopāṅgaḥ alopāṅgau alopāṅgāḥ
Vocativealopāṅga alopāṅgau alopāṅgāḥ
Accusativealopāṅgam alopāṅgau alopāṅgān
Instrumentalalopāṅgena alopāṅgābhyām alopāṅgaiḥ alopāṅgebhiḥ
Dativealopāṅgāya alopāṅgābhyām alopāṅgebhyaḥ
Ablativealopāṅgāt alopāṅgābhyām alopāṅgebhyaḥ
Genitivealopāṅgasya alopāṅgayoḥ alopāṅgānām
Locativealopāṅge alopāṅgayoḥ alopāṅgeṣu

Compound alopāṅga -

Adverb -alopāṅgam -alopāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria