Declension table of ?alomaharṣaṇa

Deva

NeuterSingularDualPlural
Nominativealomaharṣaṇam alomaharṣaṇe alomaharṣaṇāni
Vocativealomaharṣaṇa alomaharṣaṇe alomaharṣaṇāni
Accusativealomaharṣaṇam alomaharṣaṇe alomaharṣaṇāni
Instrumentalalomaharṣaṇena alomaharṣaṇābhyām alomaharṣaṇaiḥ
Dativealomaharṣaṇāya alomaharṣaṇābhyām alomaharṣaṇebhyaḥ
Ablativealomaharṣaṇāt alomaharṣaṇābhyām alomaharṣaṇebhyaḥ
Genitivealomaharṣaṇasya alomaharṣaṇayoḥ alomaharṣaṇānām
Locativealomaharṣaṇe alomaharṣaṇayoḥ alomaharṣaṇeṣu

Compound alomaharṣaṇa -

Adverb -alomaharṣaṇam -alomaharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria