Declension table of ?alomaharṣaṇa

Deva

MasculineSingularDualPlural
Nominativealomaharṣaṇaḥ alomaharṣaṇau alomaharṣaṇāḥ
Vocativealomaharṣaṇa alomaharṣaṇau alomaharṣaṇāḥ
Accusativealomaharṣaṇam alomaharṣaṇau alomaharṣaṇān
Instrumentalalomaharṣaṇena alomaharṣaṇābhyām alomaharṣaṇaiḥ alomaharṣaṇebhiḥ
Dativealomaharṣaṇāya alomaharṣaṇābhyām alomaharṣaṇebhyaḥ
Ablativealomaharṣaṇāt alomaharṣaṇābhyām alomaharṣaṇebhyaḥ
Genitivealomaharṣaṇasya alomaharṣaṇayoḥ alomaharṣaṇānām
Locativealomaharṣaṇe alomaharṣaṇayoḥ alomaharṣaṇeṣu

Compound alomaharṣaṇa -

Adverb -alomaharṣaṇam -alomaharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria