Declension table of ?alolupyamāna

Deva

NeuterSingularDualPlural
Nominativealolupyamānam alolupyamāne alolupyamānāni
Vocativealolupyamāna alolupyamāne alolupyamānāni
Accusativealolupyamānam alolupyamāne alolupyamānāni
Instrumentalalolupyamānena alolupyamānābhyām alolupyamānaiḥ
Dativealolupyamānāya alolupyamānābhyām alolupyamānebhyaḥ
Ablativealolupyamānāt alolupyamānābhyām alolupyamānebhyaḥ
Genitivealolupyamānasya alolupyamānayoḥ alolupyamānānām
Locativealolupyamāne alolupyamānayoḥ alolupyamāneṣu

Compound alolupyamāna -

Adverb -alolupyamānam -alolupyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria