Declension table of ?alolupyamāna

Deva

MasculineSingularDualPlural
Nominativealolupyamānaḥ alolupyamānau alolupyamānāḥ
Vocativealolupyamāna alolupyamānau alolupyamānāḥ
Accusativealolupyamānam alolupyamānau alolupyamānān
Instrumentalalolupyamānena alolupyamānābhyām alolupyamānaiḥ alolupyamānebhiḥ
Dativealolupyamānāya alolupyamānābhyām alolupyamānebhyaḥ
Ablativealolupyamānāt alolupyamānābhyām alolupyamānebhyaḥ
Genitivealolupyamānasya alolupyamānayoḥ alolupyamānānām
Locativealolupyamāne alolupyamānayoḥ alolupyamāneṣu

Compound alolupyamāna -

Adverb -alolupyamānam -alolupyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria