Declension table of alokasāmānya

Deva

MasculineSingularDualPlural
Nominativealokasāmānyaḥ alokasāmānyau alokasāmānyāḥ
Vocativealokasāmānya alokasāmānyau alokasāmānyāḥ
Accusativealokasāmānyam alokasāmānyau alokasāmānyān
Instrumentalalokasāmānyena alokasāmānyābhyām alokasāmānyaiḥ alokasāmānyebhiḥ
Dativealokasāmānyāya alokasāmānyābhyām alokasāmānyebhyaḥ
Ablativealokasāmānyāt alokasāmānyābhyām alokasāmānyebhyaḥ
Genitivealokasāmānyasya alokasāmānyayoḥ alokasāmānyānām
Locativealokasāmānye alokasāmānyayoḥ alokasāmānyeṣu

Compound alokasāmānya -

Adverb -alokasāmānyam -alokasāmānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria