Declension table of ?alohita

Deva

MasculineSingularDualPlural
Nominativealohitaḥ alohitau alohitāḥ
Vocativealohita alohitau alohitāḥ
Accusativealohitam alohitau alohitān
Instrumentalalohitena alohitābhyām alohitaiḥ alohitebhiḥ
Dativealohitāya alohitābhyām alohitebhyaḥ
Ablativealohitāt alohitābhyām alohitebhyaḥ
Genitivealohitasya alohitayoḥ alohitānām
Locativealohite alohitayoḥ alohiteṣu

Compound alohita -

Adverb -alohitam -alohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria