Declension table of alīkasupta

Deva

NeuterSingularDualPlural
Nominativealīkasuptam alīkasupte alīkasuptāni
Vocativealīkasupta alīkasupte alīkasuptāni
Accusativealīkasuptam alīkasupte alīkasuptāni
Instrumentalalīkasuptena alīkasuptābhyām alīkasuptaiḥ
Dativealīkasuptāya alīkasuptābhyām alīkasuptebhyaḥ
Ablativealīkasuptāt alīkasuptābhyām alīkasuptebhyaḥ
Genitivealīkasuptasya alīkasuptayoḥ alīkasuptānām
Locativealīkasupte alīkasuptayoḥ alīkasupteṣu

Compound alīkasupta -

Adverb -alīkasuptam -alīkasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria