Declension table of ?alasekṣaṇa

Deva

MasculineSingularDualPlural
Nominativealasekṣaṇaḥ alasekṣaṇau alasekṣaṇāḥ
Vocativealasekṣaṇa alasekṣaṇau alasekṣaṇāḥ
Accusativealasekṣaṇam alasekṣaṇau alasekṣaṇān
Instrumentalalasekṣaṇena alasekṣaṇābhyām alasekṣaṇaiḥ alasekṣaṇebhiḥ
Dativealasekṣaṇāya alasekṣaṇābhyām alasekṣaṇebhyaḥ
Ablativealasekṣaṇāt alasekṣaṇābhyām alasekṣaṇebhyaḥ
Genitivealasekṣaṇasya alasekṣaṇayoḥ alasekṣaṇānām
Locativealasekṣaṇe alasekṣaṇayoḥ alasekṣaṇeṣu

Compound alasekṣaṇa -

Adverb -alasekṣaṇam -alasekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria