Declension table of ?alarṣirāti

Deva

MasculineSingularDualPlural
Nominativealarṣirātiḥ alarṣirātī alarṣirātayaḥ
Vocativealarṣirāte alarṣirātī alarṣirātayaḥ
Accusativealarṣirātim alarṣirātī alarṣirātīn
Instrumentalalarṣirātinā alarṣirātibhyām alarṣirātibhiḥ
Dativealarṣirātaye alarṣirātibhyām alarṣirātibhyaḥ
Ablativealarṣirāteḥ alarṣirātibhyām alarṣirātibhyaḥ
Genitivealarṣirāteḥ alarṣirātyoḥ alarṣirātīnām
Locativealarṣirātau alarṣirātyoḥ alarṣirātiṣu

Compound alarṣirāti -

Adverb -alarṣirāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria