Declension table of ?alamarthatva

Deva

NeuterSingularDualPlural
Nominativealamarthatvam alamarthatve alamarthatvāni
Vocativealamarthatva alamarthatve alamarthatvāni
Accusativealamarthatvam alamarthatve alamarthatvāni
Instrumentalalamarthatvena alamarthatvābhyām alamarthatvaiḥ
Dativealamarthatvāya alamarthatvābhyām alamarthatvebhyaḥ
Ablativealamarthatvāt alamarthatvābhyām alamarthatvebhyaḥ
Genitivealamarthatvasya alamarthatvayoḥ alamarthatvānām
Locativealamarthatve alamarthatvayoḥ alamarthatveṣu

Compound alamarthatva -

Adverb -alamarthatvam -alamarthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria