Declension table of ?alamātardana

Deva

MasculineSingularDualPlural
Nominativealamātardanaḥ alamātardanau alamātardanāḥ
Vocativealamātardana alamātardanau alamātardanāḥ
Accusativealamātardanam alamātardanau alamātardanān
Instrumentalalamātardanena alamātardanābhyām alamātardanaiḥ alamātardanebhiḥ
Dativealamātardanāya alamātardanābhyām alamātardanebhyaḥ
Ablativealamātardanāt alamātardanābhyām alamātardanebhyaḥ
Genitivealamātardanasya alamātardanayoḥ alamātardanānām
Locativealamātardane alamātardanayoḥ alamātardaneṣu

Compound alamātardana -

Adverb -alamātardanam -alamātardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria