Declension table of ?alakasaṃhati

Deva

FeminineSingularDualPlural
Nominativealakasaṃhatiḥ alakasaṃhatī alakasaṃhatayaḥ
Vocativealakasaṃhate alakasaṃhatī alakasaṃhatayaḥ
Accusativealakasaṃhatim alakasaṃhatī alakasaṃhatīḥ
Instrumentalalakasaṃhatyā alakasaṃhatibhyām alakasaṃhatibhiḥ
Dativealakasaṃhatyai alakasaṃhataye alakasaṃhatibhyām alakasaṃhatibhyaḥ
Ablativealakasaṃhatyāḥ alakasaṃhateḥ alakasaṃhatibhyām alakasaṃhatibhyaḥ
Genitivealakasaṃhatyāḥ alakasaṃhateḥ alakasaṃhatyoḥ alakasaṃhatīnām
Locativealakasaṃhatyām alakasaṃhatau alakasaṃhatyoḥ alakasaṃhatiṣu

Compound alakasaṃhati -

Adverb -alakasaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria