Declension table of ?alakādhipati

Deva

MasculineSingularDualPlural
Nominativealakādhipatiḥ alakādhipatī alakādhipatayaḥ
Vocativealakādhipate alakādhipatī alakādhipatayaḥ
Accusativealakādhipatim alakādhipatī alakādhipatīn
Instrumentalalakādhipatinā alakādhipatibhyām alakādhipatibhiḥ
Dativealakādhipataye alakādhipatibhyām alakādhipatibhyaḥ
Ablativealakādhipateḥ alakādhipatibhyām alakādhipatibhyaḥ
Genitivealakādhipateḥ alakādhipatyoḥ alakādhipatīnām
Locativealakādhipatau alakādhipatyoḥ alakādhipatiṣu

Compound alakādhipati -

Adverb -alakādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria