Declension table of ?alakṣyaliṅgā

Deva

FeminineSingularDualPlural
Nominativealakṣyaliṅgā alakṣyaliṅge alakṣyaliṅgāḥ
Vocativealakṣyaliṅge alakṣyaliṅge alakṣyaliṅgāḥ
Accusativealakṣyaliṅgām alakṣyaliṅge alakṣyaliṅgāḥ
Instrumentalalakṣyaliṅgayā alakṣyaliṅgābhyām alakṣyaliṅgābhiḥ
Dativealakṣyaliṅgāyai alakṣyaliṅgābhyām alakṣyaliṅgābhyaḥ
Ablativealakṣyaliṅgāyāḥ alakṣyaliṅgābhyām alakṣyaliṅgābhyaḥ
Genitivealakṣyaliṅgāyāḥ alakṣyaliṅgayoḥ alakṣyaliṅgānām
Locativealakṣyaliṅgāyām alakṣyaliṅgayoḥ alakṣyaliṅgāsu

Adverb -alakṣyaliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria