Declension table of ?alakṣyaliṅga

Deva

NeuterSingularDualPlural
Nominativealakṣyaliṅgam alakṣyaliṅge alakṣyaliṅgāni
Vocativealakṣyaliṅga alakṣyaliṅge alakṣyaliṅgāni
Accusativealakṣyaliṅgam alakṣyaliṅge alakṣyaliṅgāni
Instrumentalalakṣyaliṅgena alakṣyaliṅgābhyām alakṣyaliṅgaiḥ
Dativealakṣyaliṅgāya alakṣyaliṅgābhyām alakṣyaliṅgebhyaḥ
Ablativealakṣyaliṅgāt alakṣyaliṅgābhyām alakṣyaliṅgebhyaḥ
Genitivealakṣyaliṅgasya alakṣyaliṅgayoḥ alakṣyaliṅgānām
Locativealakṣyaliṅge alakṣyaliṅgayoḥ alakṣyaliṅgeṣu

Compound alakṣyaliṅga -

Adverb -alakṣyaliṅgam -alakṣyaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria