Declension table of ?alakṣyaliṅga

Deva

MasculineSingularDualPlural
Nominativealakṣyaliṅgaḥ alakṣyaliṅgau alakṣyaliṅgāḥ
Vocativealakṣyaliṅga alakṣyaliṅgau alakṣyaliṅgāḥ
Accusativealakṣyaliṅgam alakṣyaliṅgau alakṣyaliṅgān
Instrumentalalakṣyaliṅgena alakṣyaliṅgābhyām alakṣyaliṅgaiḥ alakṣyaliṅgebhiḥ
Dativealakṣyaliṅgāya alakṣyaliṅgābhyām alakṣyaliṅgebhyaḥ
Ablativealakṣyaliṅgāt alakṣyaliṅgābhyām alakṣyaliṅgebhyaḥ
Genitivealakṣyaliṅgasya alakṣyaliṅgayoḥ alakṣyaliṅgānām
Locativealakṣyaliṅge alakṣyaliṅgayoḥ alakṣyaliṅgeṣu

Compound alakṣyaliṅga -

Adverb -alakṣyaliṅgam -alakṣyaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria