Declension table of ?alakṣitāntakā

Deva

FeminineSingularDualPlural
Nominativealakṣitāntakā alakṣitāntake alakṣitāntakāḥ
Vocativealakṣitāntake alakṣitāntake alakṣitāntakāḥ
Accusativealakṣitāntakām alakṣitāntake alakṣitāntakāḥ
Instrumentalalakṣitāntakayā alakṣitāntakābhyām alakṣitāntakābhiḥ
Dativealakṣitāntakāyai alakṣitāntakābhyām alakṣitāntakābhyaḥ
Ablativealakṣitāntakāyāḥ alakṣitāntakābhyām alakṣitāntakābhyaḥ
Genitivealakṣitāntakāyāḥ alakṣitāntakayoḥ alakṣitāntakānām
Locativealakṣitāntakāyām alakṣitāntakayoḥ alakṣitāntakāsu

Adverb -alakṣitāntakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria