Declension table of ?alakṣitāntaka

Deva

MasculineSingularDualPlural
Nominativealakṣitāntakaḥ alakṣitāntakau alakṣitāntakāḥ
Vocativealakṣitāntaka alakṣitāntakau alakṣitāntakāḥ
Accusativealakṣitāntakam alakṣitāntakau alakṣitāntakān
Instrumentalalakṣitāntakena alakṣitāntakābhyām alakṣitāntakaiḥ alakṣitāntakebhiḥ
Dativealakṣitāntakāya alakṣitāntakābhyām alakṣitāntakebhyaḥ
Ablativealakṣitāntakāt alakṣitāntakābhyām alakṣitāntakebhyaḥ
Genitivealakṣitāntakasya alakṣitāntakayoḥ alakṣitāntakānām
Locativealakṣitāntake alakṣitāntakayoḥ alakṣitāntakeṣu

Compound alakṣitāntaka -

Adverb -alakṣitāntakam -alakṣitāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria