Declension table of ?alakṣaṇaka

Deva

NeuterSingularDualPlural
Nominativealakṣaṇakam alakṣaṇake alakṣaṇakāni
Vocativealakṣaṇaka alakṣaṇake alakṣaṇakāni
Accusativealakṣaṇakam alakṣaṇake alakṣaṇakāni
Instrumentalalakṣaṇakena alakṣaṇakābhyām alakṣaṇakaiḥ
Dativealakṣaṇakāya alakṣaṇakābhyām alakṣaṇakebhyaḥ
Ablativealakṣaṇakāt alakṣaṇakābhyām alakṣaṇakebhyaḥ
Genitivealakṣaṇakasya alakṣaṇakayoḥ alakṣaṇakānām
Locativealakṣaṇake alakṣaṇakayoḥ alakṣaṇakeṣu

Compound alakṣaṇaka -

Adverb -alakṣaṇakam -alakṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria