Declension table of ?alaghūṣman

Deva

MasculineSingularDualPlural
Nominativealaghūṣmā alaghūṣmāṇau alaghūṣmāṇaḥ
Vocativealaghūṣman alaghūṣmāṇau alaghūṣmāṇaḥ
Accusativealaghūṣmāṇam alaghūṣmāṇau alaghūṣmaṇaḥ
Instrumentalalaghūṣmaṇā alaghūṣmabhyām alaghūṣmabhiḥ
Dativealaghūṣmaṇe alaghūṣmabhyām alaghūṣmabhyaḥ
Ablativealaghūṣmaṇaḥ alaghūṣmabhyām alaghūṣmabhyaḥ
Genitivealaghūṣmaṇaḥ alaghūṣmaṇoḥ alaghūṣmaṇām
Locativealaghūṣmaṇi alaghūṣmaṇoḥ alaghūṣmasu

Compound alaghūṣma -

Adverb -alaghūṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria